
Introduction | Parichay
Ganapati Atharvashirsh upanishad, jise Ganesh Upanishad ya Ganapati Upanishad bhi kaha jata hai, Atharva ved se juda ek path hai. Yeh 108 upanishadon ke muktika kainan me number 89 par ke sthaan par sthit hai.
Lyrics || Shlok
Shri Ganapati Atharvashirsha Upanishad or Ganapati Upanishad
श्रीगणपत्यथर्वशीर्षोपनिषत् गणपत्युपनिषत्
यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् ।
गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रोवृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नोबृहस्पतिर्दधातु॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Translation
Om Bhadram karnebhih shrunuyam devah | Bhadram Pasheyamakshabhiryajatra |
Sthirairangaistushtuvagam sastanubhih | Vyashem devhitam yadayuh |
Swasti na indrovruddhashrava | Swasti na pusha vishvaveda |
Swasti nastarakshyo arishtanemi | Swasti no brihaspatirdadhatu ||
Om Shanti Shanti Shanti ||
हरिः ॐ नमस्तेगणपतये। त्वमेव प्रत्यक्षं तत्त्वमसि ।त्वमेव केवलं
कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि ।त्वमेव
सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम् ॥ १॥
ऋतं वच्मि । सत्यं वच्मि । अव त्वं माम् । अव वक्तारम् । अव
श्रोतारम् ॥ २॥
Harihi Om Namasteganapataye Tvameva Pratyaksham Tattvamasi Tvameva Kevalam Kartasi Tvameva Kevalam Dhartasi Tvameva Kevalam Hartasi Tvameva Sarvam Khalvidam Brahmasi Tvam Sakshadatmasi Nityam
Ritam Vachmi Satyam Vachmi Ava Tvam Mam Ava Vaktaram Ava Shrotaram
अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव
पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव
चोर्ध्वात्तात् । अवाधरात्तात् । सर्वतोमां पाहि पाहि समन्तात् ॥ ३॥
त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं
सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो
विज्ञानमयोऽसि ॥ ४॥
Av Dataaram Av Dhataaram Avanucaanamav Shishyam Av
Pashcaattaat Av Purastaat Avottaraattaat Av Dakshinaattaat Av
Chordhvaattaat Avadharaattaat Sarvatomam Pahi Pahi Samantaat ॥ 3॥
Tvam Vaangmayastvam Chinmayah Tvamanandmayastvam Brahmmayah Tvam
Sachchidaanandadviteeyo’si Tvam Pratyaksham Brahmaasi. Tvam Gyaanmayo
Vigyaanmayo’si ॥ 4॥
सर्वं जगदिदं त्वत्तोजायते।सर्वं जगदिदं त्वत्तस्तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलोनभः ।त्वं चत्वारि वाक्पदानि ॥ ५॥
त्वं गुणत्रयातीतः । त्वं अवस्थात्रयातीतः । त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः ।त्वां योगिनोध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं
विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं
चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ॥ ६॥
Sarvam jagdidam tvattojayate Sarvam jagdidam tvattastishthati
Sarvam jagdidam tvayi layameshyati Sarvam jagdidam tvayi pratyeti
Tvaṁ bhūmirāpo’nalo’nilonabhaḥ Tvaṁ chatwaari vaakpadaani
Tvaṁ gunatrayaatitah Tvaṁ avasthatrayaatitah Tvaṁ dehatrayaatitah
Tvaṁ kaalatrayaatitah Tvaṁ moolaadhaarasthito’si nityam Tvaṁ shaktitrayaatmakah Tvaṁ yoginodhyaayanti nityam Tvaṁ brahmaa tvaṁ vishnustvaṁ rudrastvaṁ indrastvaṁ agnistvaṁ vayustvaṁ sooryastvaṁ chandramaastvaṁ brahma bhoorbhuvah swarom
गणादिं पूर्वमुच्चार्य वर्णादिंस्तदनन्तरम् । अनुस्वारः परतरः ।
अर्धेन्दुलसितम् । तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् । गकारः
पूर्वरूपम् । अकारोमध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् ।
बिन्दुरुत्तररूपम् ंआदः सन्धानम् । संहिता सन्धिः । सैषा
गणेशविद्या । गणक ऋषिः । निचृद्गायत्री छन्दः ।
श्रीमहागणपतिर्देवता । ॐ गं गणपतयेनमः ॥ ७॥
एकदन्ताय विद्महेवक्रतुण्डाय धीमहि ।
तन्नोदन्तिः प्रचोदयात् ॥ ८॥
Ganaadim poorvamuchchary varnaadimstadanantaram. Anuswarah paratarah.
Ardhendulasitam. Taren riddham. Etattav manuswaroopam. Gakaarah
poorvaroopam. Akaaromadhyamaroopam. Anuswaraschantyarupam.
Bindurutararupam. Aadah sandhanam. Samhita sandhih. Saisha
Ganeshavidya. Ganak rishi. Nichridgayatri chhandah.
Shreemahaganapatirdevata Om gan ganapatayenamah.
Ekadantay vidmahevakratunday dhimahi.
Tanno dantih prachodayat ||8||
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । रदं च वरदं
हस्तैर्बिभ्राणं मूषकध्वजम् । रक्तं लम्बोदरं शूर्पकर्णकं
रक्तवाससम् । रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च
सृष्ट्यादौप्रकृतेः पुरुषात्परम् । एवं ध्यायति योनित्यं स
योगी योगिनां वरः ॥ ९॥
नमोव्रातपतयेनमोगणपतयेनमः प्रमथपतयेनमस्तेऽस्तु
लम्बोदराय एकदन्ताय विघ्नविनाशिनेशिवसुताय श्रीवरदमूर्तये
नमः ॥ १०॥
Ekadantam Chaturhastam Pashamankushadharinam. Radam cha Varadam Hastairbibhranam Mooshakdhvajam. Raktam Lambodaram Shoorpakarnakam
Raktavasasam. Raktgandhanuliptangam Raktapushpaih Supoojitam.
Bhaktanukampinam Devam Jagatkaaranamachyutam. Aavirbhootam cha
Srishtyadauprakruteh Purushaatparam. Evam Dhyaayati Yonityam Sa
Yogi YogiNaam Varah||9||
NamoVratapataye NamoGanapataye Namah Pramathapataye Namaste’Astu
Lambodaraya Ekadantaya Vighnavinashineshivasutaya Shreevaradamurtaye Namah ||10||
एतदथर्वशीर्षं योऽधीते। स ब्रह्मभूयाय कल्पते। स
सर्वविघ्नैर्न बाध्यते। स सर्वतः सुखमेधते। स पञ्चमहापापात्
प्रमुच्यते। सायमधीयानोदिवसकृतं पापं नाशयति ।
प्रातरधीयानोरात्रिकृतं पापं नाशयति । सायं प्रातः
प्रयुञ्जानः पापोऽपापोभवति । धर्मार्थकाममोक्षं च विन्दति ।
इदमथर्वशीर्षमशिष्याय न देयम् । योयदि मोहाद् दास्यति । स
पापीयान् भवति । सहस्रावर्तनाद्यं यं काममधीते। तं तमनेन
साधयेत् ॥ ११॥
Etadatharvashirsham yo’dhite. Sa brahmabhuyaya kalpate. Sa
sarvavighnairna badhyate. Sa sarvatah sukhamedhate. Sa panchamahapapat
pramuchyate. Sayamadhiyanodivasakrutam papam nashayati.
Prataradhiyanoratrikrutam papam nashayati. Sayam pratah
prayunjana papo’papobhavati. Dharmarthkamamoksham cha vindati.
Idamatharvashirshmashishyaya na deyam. Yoyadi mohad dasyati. Sa
papiyan bhavati. Sahasravartanadyam yam kamamadhite. Tam tamanen
sadhayet. || 11 ||
अनेन गणपतिमभिषिञ्चति । स वाग्मी भवति । चतुर्थ्यामनश्नन्
जपति । स विद्यावान् भवति । इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणं
विद्यान्न बिभेति कदाचनेति ॥ १२॥
योदूर्वाङ्कुरैर्यजति । स वैश्रवणोपमोभवति । योलाजैर्यजति । स
यशोवान् भवति । स मेधावान् भवति । योमोदकसहस्रेण यजति स
वाञ्छितफलमवाप्नोति । यः साज्य समिद्भिर्यजति । स सर्वं लभते
स सर्वं लभते॥ १३॥
Anen Ganpatimabhishinchati. Sa vagmi bhavati. Chaturthyamanshanan japati. Sa vidyavan bhavati. Ityatharvanavakyam. Brahmadyavaranam vidyann bibheti kadaneti || 12||
Yodurvaankuraiyajati. Sa vaishravanopamobhavati. Yolajairyajati. Sa yashovan bhavati. Sa medhavan bhavati. Yomodaksahasrena yajati sa vanchitphalamavanoti. Yah sajya samidbhiryajati. Sa sarvam labhate sa sarvam labhate || 13||
अष्टौब्राह्मणान् सम्यग् ग्राहयित्वा । सूर्यवर्चस्वी भवति ।
सूर्यग्रहेमहानद्यां प्रतिमासन्निधौवा जप्त्वा । सिद्धमन्त्रोभवति ।
महाविघ्नात् प्रमुच्यते। महादोषात् प्रमुच्यते। महापापात्
प्रमुच्यते। महाप्रत्यवायात् प्रमुच्यते। स सर्वविद्भवति स
सर्वविद्भवति । य एवं वेद । इत्युपनिषत् ॥ १४॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रोवृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति
नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नोबृहस्पतिर्दधातु॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति गणपत्युपनिषत्समाप्ता ॥
Ashtobrahmanan samyag grahayitva. Suryavarchasvi bhavati. Suryagrahemaahanadyam pratimasannidhauva japtva. Siddhantro bhavati. Mahavighnat pramuchyate. Mahadoshat pramuchyate. Mahapapat pramuchyate. Mahapratyavayat pramuchyate. Sa sarvavid bhavati sa sarvavid bhavati. Ya evam veda. Ityupanishat. ||14||
Om Bhadram karnebhih shrunuyam devah. Bhadram pasheyemakshabhiryajatrah. Sthirairangais tushtuvagam sastanoobhih. Vyashem devahitam yadayuh. Swasti na indrovruddhashravah. Swasti nah pusha vishwavedah. Swasti nastarkshyo aristnemih. Swasti nobruhaspatirdadhatu.
Om shanti shanti shanti.
Iti Ganapatyupanishatsamaptaa.
Author : Ganesh Upanishada Vedic tradition
Description : 89 / 108; Atharva Veda – Shaiva upanishad
Disclaimer:
This text is taken from the above mentioned Upanishada and is to be used for personal study and research. The file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.
Please note that proofreading is done using Devanagari version and other language/scripts